धार्मिकहोम श्री लक्ष्मी सुक्तम ( Shri Lakshmi Suktam ) Last updated: January 9, 2026 1:23 pm शिव काशी न्यूज़ Share 1 Min Read SHARE ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयम् पुरुषानहम्॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्॥३॥ कांसोस्मितां हिरण्यप्राकाराम् आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह।प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि।पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥१०॥ कर्दमेन प्रजाभूता मयि सम्भव कर्दम।श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥ आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम्।सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥ आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयम् पुरुषानहम्॥१५॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत्॥१६॥ ||श्री लक्ष्मीये नमः|| You Might Also Like Deoria news: इंटरसिटी एक्सप्रेस के डिब्बे से उठा धुँआ, यात्रियों के सूझबूझ से टला हादसा.. Uttar Pradesh:चंदौली में नदी में नाव पलटने से तीन किशोर डूब गए.. Deoria news: परिजनों के डांटने पर किशोरी ने लगाई फांसी… Deoria news:घाटों पर व्रती महिलाओं ने छठी माता का पूजन कर डूबते सूर्य देव को दिया अर्घ्य.. Madhya Pradesh: रेलवे ब्रिज निर्मान के दौरान हुआ बड़ा हादसा.. TAGGED:#Shri Suktam#श्री सुक्तम Sign Up For Daily NewsletterBe keep up! Get the latest breaking news delivered straight to your inbox.[mc4wp_form]By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time. Share This Article Facebook Twitter Copy Link Print Share Previous Article Deoria news: इंटरसिटी एक्सप्रेस के डिब्बे से उठा धुँआ, यात्रियों के सूझबूझ से टला हादसा.. Next Article बढ़ती महंगाई,घटती आमदनी से आम लोग का जीवन संघर्ष मे.. Leave a Comment Leave a Comment Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.